Monday, January 4, 2010

विजयनगर साम्राज्यं |

ॐ नमस्ते,

विजयनगर साम्राज्यं   कर्नाटके  अति प्रमुख च वैभावोपेत साम्राज्यं आसीत् |
क्रिस्त शक १३ शतमान त: १६ पर्यन्तं दक्षिण भारते शासनं अकरोत |
हक्का बुक्का एनं स्थापितवतौ |
तेषु प्रौढ़ देवराय च कृष्ण देवराय इति प्रख्यातौ राजानौ  |

गत मासे अहम् हम्पी नगरं द्रष्तुम गतवान |
तत्रत्यान मंदिरान च निवेशान भग्न स्थितौ दृष्ट्वा नितरां शोकं अनुभूतवान |
परन्तु इतिहासं परिवर्तयितुम तु न शक्यं |  इत: परं अस्मान बहित: जना: न बाधयेयु: इति कथं अस्माभि: योजितव्यं इति एव चिन्तनीयं इति अपि अभासत में मनसि |

साम्प्रदायिकम निधि: रक्षणीय: | वर्धनीय: अपि च |
हम्पी नगर्याम शिल्प कला कृतय: बहव: सन्ति | अपि च वाणिज्य परिकल्पना: अपि नितरां सन्ति | भव्य भवन निर्माणा: पठितुं लभन्ते |
निश्चयं प्रेक्षनीयम स्थलं अस्ति हम्पी नगरी !!

वदतु संस्कृतं नित्यं |

2 comments:

  1. Excellent sri narasimha ji!!

    All are aware of the dearth of Sanskrit content in the internet. Thanks for taking up the effort selflessly, to change this situation. My wishes to your blogspot space to become the top sanskrit site available.

    dhanyosmi,
    Arun.

    ReplyDelete
  2. Om namaste,
    dhanyavadah Arun ji,

    swaagatam,
    vadatu sanskritam nityam :-)
    narasimha

    ReplyDelete