Sunday, May 2, 2010

बेबीलोन देशस्य आती श्रीमंत: |

ॐ नमस्ते,

बेबीलोन देशस्य आती श्रीमंत: - 'अर्काद' महोदय: |
तस्य सप्त सूत्राणि सन्ति - धनिका: भवितुम ::
१) एक दशाम्षम (१/१०) संचयम करोतु | [ Save 1/10 of your earning ]
२) व्ययस्य नियंत्रणम करोतु | [ control your expenses ]
३) संचितस्य वित्तस्य गुणनम करोतु | [ multiply the savings ]
४) अस्य वर्धित-वित्तस्य हनिना परिरक्षणं करोतु | [ protect the savings from loss ]
५) स्व-गृहस्य स्वामी भवतु | [ own your house ]
६) भविष्य जीवनस्य अभिरक्षणं करोतु | [ insure your future ]
७) स्वीय उपार्जन सामर्थ्यं वर्धायतु | [ increase your earning capability ]

एते: सूत्रै: धनिका: भवितुम अर्हन्ति |

वदतु संस्कृतं नित्यं |
नरसिम्ह: |

No comments:

Post a Comment