Wednesday, January 5, 2011

संकल्पं अस्ति चेत मार्ग: दृश्यते |

| पौष शुक्ल प्रथम, कलियुगाब्ध ५११२ |
- जनवरी ५, २०११
ॐ नमस्ते,

सामाजिक सम्पर्क जालम अद्यतन समये बहु प्रभावी अस्ति |
एतावदेव मम सहोद्योगिना साकं वार्तालापम कुर्वन आसम |
जयेष्टस्य तस्य बहु कालीन इच्छा आसीत् यत एकं 'अभियंत्रण विद्या संस्थाम' स्थापयितव्यम इति |
परन्तु एतत कार्यं बहु बृहत अस्ति, मया साध्यं वा न वा इति स: चिन्तयन एव आसीत् बहु कालेन |
तस्य मातुल: उक्तवान यत - चिंता माँ करोतु, एतत साध्यं भवति एव इति |

मम मित्रस्य सामाजिक संपर्क: बहु प्रभावी अस्ति |
स: स्वस्य अन्यं भूस्वामी मित्रं आमंत्रयित्वा एतत योजनाम च अभिलाशाम चर्चितवान |
स: भूस्वामी मित्रं अपि शिक्षण आसक्त: |
स: स्वस्य स्वाधीने सति भूमौ चतुर्थाम्षम विद्या सम्स्थार्थम प्रतिज्ञाम कृतवान !! अपि च धन साहाय्यं अपि प्रतिज्ञाम कृतवान !!

एकस्मिन एव गोष्ट्याम विद्या संस्थाये धनं च भूमी च प्राप्तौ !!
संकल्पं अस्ति चेत मार्ग: दृश्यते इति उक्ति: अस्ति एव किल !!

सत्कार्याय - मनो-संकल्पं दृढम आवश्यकम | तेन साकं सज्जनानाम सम्पर्कं अपि आवश्यकम :-)

वदतु संस्कृतं नित्यं,
नरसिम्ह: |

No comments:

Post a Comment