Tuesday, January 25, 2011

भारत संविधान रचना दिनं |

|पौष कृष्ण सप्तमी, कलियुगाब्ध ५११२ |
जनवरी २६, २०११

ॐ नमस्ते,
अद्य भारतस्य संविधान रचनाया: संधर्भ: देशे आचरिश्यते |
१९५० तमे वर्षे श्रीमान भीमराव आंबेडकर महोदयस्य नेतृत्वे भारत राष्ट्र: स्वीय संविधानं अंगीकृतवत |
२६ जनवरी दिनान्कस्य महत्वं अस्ति | - १९३० तमे वर्षे भारत राष्ट्र: स्वातन्त्र्यं उद्घोषितवत |
तस्य स्मरणार्थं सम्विधानस्य स्वीकृति: अस्मिन दिने कृतं |
तदानीम श्रीमान राजेंद्र प्रसाद महोदय: राष्ट्रपति: आसीत् |

वदतु संस्कृतं नित्यं,
नरसिम्ह: |

2 comments:

  1. good work!!! keep it up..could you please suggest me online books of Sanskrit ?

    ReplyDelete
  2. महॊदय नमांसि ।

    भवतः ब्लाग् / वेब् सैट् पृष्ठं संस्कृतवाण्यां (The unique Sanskrit aggregator)संयॊजितं इति वक्तुं संतॊषं प्रकटयामि । तदत्र निम्नॊक्तप्रदॆशॆ द्रष्टुं शक्यतॆ

    http://sanskrit.teluguthesis.org/aggregator/sources

    अन्यदपि मॆ विज्ञापनं यद्भवतां ब्लाग् / वेब् सैट् पृष्ठॆ अस्माकं संस्कृतवाण्याः ( http://sanskrit.teluguthesis.org/node/2 प्रदॆशॆ लभॆत् ) चित्रं यथाशक्ति प्रकटीकुर्युः यॆन वयं धन्याः, कृतज्ञाश्च भवॆम ।

    संस्कृतवाणी कृतॆ -

    पाण्डुरङ्गशर्मा रामकः



    --
    संस्कृतवाणी

    Sanskrit Aggregator's Blog

    ReplyDelete