Friday, January 14, 2011

नगरे द्विचक्रिका |

| पौष शुक्ल दशमी, कलियुगाब्ध ५११२ |
- जनवरी १४, २०११

ॐ नमस्ते,
नगरे द्विचक्रिका चालका: इदानीं अधिका: द्रष्टुम लभन्ते |
द्विचक्रिकाया: बहु लाभा: सन्ति | व्यायामं अपि भवति, प्रदूषणं अपि निवार्यते |
किन्तु किंचित दुष्करम अपि अस्ति |
वर्षा काले उपयोग: कष्टकर: |
नगरे वेगी वाहना: बहव: - तै: आपदस्य संभवेन जागरूकता वोढव्या |
वैविध्यमय द्विचक्रिका: आपणे लभन्ति | साधारण द्विचक्रिका: सार्ध त्रि सहस्रत: पंचादश सहस्र रुप्यकाणि पर्यन्तं मूल्ये लभन्ति |




वदतु संस्कृतं नित्यं
नरसिम्ह: |





No comments:

Post a Comment