Sunday, December 27, 2009

क्रोध: प्रथम शत्रु |

ॐ नमस्ते,

क्रोध: मानवस्य प्रथम शत्रु |
क्रोध: = सहना भावस्य अभाव: |
क्रोध: मानवं उन्मत्तं करोति, स्म्रितिम भ्रमणं करोति | कु-कृत्यानि कारयति |
भगवदगीतायाम श्लोक: अस्ति यत् 'क्रोधात भवति सम्मोह: सम्मोहात स्मृति भ्रम्शो, स्मृति भ्रम्शात बुद्धि नाशो, बुद्धि नाशात प्रणश्यति ' |
क्रोधस्य रूपाणि बहव: | वाहन चालकेशु मार्ग-उन्माद: [ road rage ] |
अग्रिम चालक: तावत वेगेन न गच्छति - इति क्रोध:| वा पृष्टत: चालक: अति वेगेन अग्रे गतावान ! - इति क्रोध: |
कार्यालये अहम् यत् उक्तवान तत् अन्ये  न कुर्वन्ति इति क्रोध: |
गृहे अहम् यत् अपेक्षयामी तत् इतरा: न  अवगच्छन्ति, न कुर्वन्ति इति क्रोध: |
क्रोधस्य फलं तु  अपघातम एव | मार्गे  वाहनस्य,  कार्यालये कार्यस्य, गृहे संबन्धस्य |
अपघातस्य प्रभावं निवारयितुम सर्वदा न शक्यं |  कदा कदा निवारयितुम शक्यते | कदा कदा   अपघात: शाश्वत घातं करोति |
अत: क्रोधस्य उपरि सर्वदा नियंत्रणं  साधयितव्यम  |

वदतु संस्कृतं नित्यं |

Saturday, December 5, 2009

प्रथम विमान यान अनुभव:

ॐ नमस्ते,
५ दिसम्बर २००९,

प्रथम विमान यान अनुभव: |

इदानीम विमान यान यात्रा तु सर्वे साधारण एव |
परन्तु प्रथम यात्रा तु विशेष: एव | मम प्रथम यात्रा घंटा-त्रयी आसीत् |
विमान पत्तने आरक्षक वर्ग: सर्वान शोधयित्वा अंत: गन्तुम अनुमातिम ददन्ति |
अत्र एव घंटा द्वयं भवति | पश्चात आरोहण-निरीक्षा शालायाम एक घंटा भवति | बहव: यात्रिका: पुस्ताकान पठंत: सन्ति | अन्ये खाद्यान खादयंत: अन्ये जंगम-यन्त्रे संभाषयंत: अन्ये परस्पर उभय-कुशलोपरी चर्चयंत: अन्ये दिनपत्रिकाम पठंत: सन्ति |
इत: परं यान-आरोहण कार्यक्रम: |
यान संस्था कार्यकर्तार: आसन-चीटिकाम ददन्ति | तम दृष्ट्वा आसन स्वीकार: |
यान-अधिपति: घोषं करोति "अहम् अस्य यानस्य अधिपति: वदन  अस्मि, सर्वेषाम अस्मिन याने स्वागतम, अस्या: यात्राया: अवधि: त्रीणि घंटा: भवति, भवत: यात्रा सुखी भवतु, अस्माकं वायु संस्थाम चयनं कृतवद्भी: भवद्भी: धन्यवाद:"    

यान: यन्त्रानि चालयति, शब्द: तीव्री-भवन गच्छति |
गगन-सख्य: आसन-पट्टीम बंधयितुम निर्देशान यच्छन्ति, च दुर्घटाने अम्लकारा-छद्म  धारण विधिम पाठयन्ति |

तत: परं यान: वेगम वर्धयन उपरि  uddayati  |  अन्य: एव अनुभव: प्राप्स्यति | वयं इदानीं सूर्यम प्रति गच्चंत: स्म: इति भाति |

२३ दिसम्बर २००९ |

आकाशे यानम औनत्यम वर्धयित्वा गच्चति |  यान अधिपति: वदति 'इदानीम वयं अग्रस्थानाम प्रति दिशा-निश्चिता: स्म: |
आसन-पट्टीम,  संगणकम  वा जंगम-यन्त्रं  उद्घाटयितुमर्हंती' इति | 
तत्र तत्र वायु कोशा: सन्ति | यान अधिपति: वदति इदानीम वयं वायु समरंभ स्थाने प्रविष्टवन्त: | आसन पट्टीम बंधयतु , सर्वे उपविशन्तु इति |   पश्चात 'इदानीं समीचीनं अस्ति , आसन पट्टीम उद्घाटयितुमर्हंती' इति |
गगन-सख्य: कदापि पानीयं, कदापि खाद्यं, कदापि करवस्त्रम इति यत् किमपि प्रुच्छंती एव इत: तत: अटन्ती सन्ति |

यानस्य जालकात बहि: भूमि: दृश्यते |  एतत अति सुंदर-दृश्य: | आकाशे स्थित्वा भूमिम द्रष्तुम अतीव आनंदम अनुभवाम  |
तत: मेघा: दृश्यन्ते | वयं नारद: इव आकाशे चलंत: स्म: इति भाति |
सूर्य: दिगन्ते अति अमोघ: राराजते |

इत: परं यान अधिपति: पुन: उवाच 'वयं अग्रस्थानम आगतवन्त: |  स्वीय आसने उपविशतु, आसन पट्टीम बंधयतु' इति |
पश्चात यान: अध: गमनं कर्तुम् आरभति | वायु-यान-अवरोहण-घट्टम प्राप्य चक्रान बहि: आनीय अवतरति |
किंचित् इत: तत: डोलयित्वा वेगम न्यूनी-कृत्वा साक्षात गच्चति | भासते यत् यानम 'त्रिचक्र यानम' (auto-rickshaw) इव डोलयित्वा गच्चन अस्ति इति |

क्रमेण वेगम न्यूनी-कृत्वा पूर्णतया विरति | यान अधिपति: वदति 'अग्रस्थाने तापमान: चतुर्विमशति  मात्रा अस्ति | भागाश: मेघाव्रूत: अस्ति | भवन्ताम यात्रा सुखीकरी आसीत् इति भावयाम: | भवत: दिनं शुभ दिनं भवतु | धन्यवाद:' इति |
वयं स्वीय स्यूतानि गृहीत्वा अवतराम: | यान कार्यकर्तार: द्वारे स्थित्वा 'धन्यवाद:' इति उक्त्वा मंद-हासम कुर्वन्ति |


विमान पत्तने अन्यानि स्यूतानी स्वीकृत्य तत: निर्गमनं कृत्वा भाटक - यानम (taxi) स्वीकृत्य गृहम गच्छाम: |



वदतु संस्कृतं नित्यं |