Sunday, February 21, 2010

गणन परिशोधन

ॐ नमस्ते,

२१ फेब्रवारी २०१०

बहु दिनानि यावत् लेखितुम अहम न शक्तवान |
कार्यालये गणन परिशोधन प्रक्रिया प्रचलन अस्ति |
गणन परिशोधन परिकल्पना कौटिल्यस्य समयत: आसीत् एव |
कार्य कर्ता अन्य: / परिशोधक: अन्य: - इति उक्ते "separation of duties" अस्या: प्रक्रियाया: मूलम |
कार्य करणं एव न, उत तस्य सम्यक विवरणं च निरूपणं अपि अति मुख्यम भवति |
अनया प्रक्रियया लोपान दोषान निवारयितुम अपि साहाय्यं भवति |
परन्तु अस्याम बहूनि कार्याणि भवन्ति इति कारणेन बहु श्रमं अपि भवति :-) ||

वदतु संस्कृतं नित्यं |
नारसिंह |