Saturday, January 16, 2010

३ मूर्खा: |

ॐ नमस्ते,
१६ जनवरी २००९ :
अस्मिन सप्ताहान्त्ये अहम् '३ मूर्खा:' चलचित्रं दृष्टवान
आमिर खान, माधवन च अन्य: नट: पात्राणि कृतवंत:
अस्य चित्रस्य सन्देश: मिश्रित: अस्ति
मुख्यत: छात्राणाम कृते - किमपि असाध्यं न, स्वीय शक्ति च इच्छा अनुसारं साधनं कर्तुम शक्यते
अपि च प्राप्ते कष्टे अपजयम न स्वीकरोतु - इतोपि प्रयत्नं करोतु - कौशलम प्रति साधनं करोतु, साफल्यं स्वयमेव लभति इति सन्देश:
माता-पितरौ कृते - अपत्यं प्रति अधिकं पठितुम पीडनं न कुर्वन्तु इति च - ते यद् इच्छन्ति, तत एव कर्तुम अनुमतिम ददन्तु इति अपि सन्देश: अस्ति
छात्र - वसति गृहस्य अपि हास्य रीत्या चित्रणं अस्ति

आहत्य सम्यक कृतं चलचित्रं अस्ति

वदतु संस्कृतं नित्यं
नरसिम्ह

Monday, January 4, 2010

विजयनगर साम्राज्यं |

ॐ नमस्ते,

विजयनगर साम्राज्यं   कर्नाटके  अति प्रमुख च वैभावोपेत साम्राज्यं आसीत् |
क्रिस्त शक १३ शतमान त: १६ पर्यन्तं दक्षिण भारते शासनं अकरोत |
हक्का बुक्का एनं स्थापितवतौ |
तेषु प्रौढ़ देवराय च कृष्ण देवराय इति प्रख्यातौ राजानौ  |

गत मासे अहम् हम्पी नगरं द्रष्तुम गतवान |
तत्रत्यान मंदिरान च निवेशान भग्न स्थितौ दृष्ट्वा नितरां शोकं अनुभूतवान |
परन्तु इतिहासं परिवर्तयितुम तु न शक्यं |  इत: परं अस्मान बहित: जना: न बाधयेयु: इति कथं अस्माभि: योजितव्यं इति एव चिन्तनीयं इति अपि अभासत में मनसि |

साम्प्रदायिकम निधि: रक्षणीय: | वर्धनीय: अपि च |
हम्पी नगर्याम शिल्प कला कृतय: बहव: सन्ति | अपि च वाणिज्य परिकल्पना: अपि नितरां सन्ति | भव्य भवन निर्माणा: पठितुं लभन्ते |
निश्चयं प्रेक्षनीयम स्थलं अस्ति हम्पी नगरी !!

वदतु संस्कृतं नित्यं |