Saturday, August 27, 2011

| गं गणपतये नम: |

| खर संवत्सर - श्रावण मास - कृष्ण त्रयोदशी |
Aug 27, 2011

| गं गणपतये नम: |


आगमिनी सप्ताहे "श्री विनायक चतुर्थी" भारत देशे विश्वे बहुषु देशेषु आचारिश्यते !!
विनायकस्य प्रतिमां नीय गृहे गृहे ससंभ्रमं पूजयन्ति | गणनाथ: विघ्नानि निवारयित्वा शुभं करोतु इति प्रार्थयन्ति |
तत्पूर्वं गणेशस्य माता गौरीदेवी पूजां स्वीकरोति |
आह्लादकर वातावरणं निर्मितं भवति | सर्वे नूतन वस्त्राणि धरन्ति , उत्साहेन पूजां कुर्वन्ति |
अन्ते 'पुन: शीघ्रं आगच्छतु' इति प्रार्थयित्वा प्रतिमा रूपात्मक गौरी-गनपतीं प्रेषयन्ति |


निसर्ग स्नेही प्रतिमां आनयाम | उत्साहेन आचरिष्याम | जन हिताय, देश हिताय प्रार्थयाम |

|| विनायकाय नमो नमः ||


वदतु संस्कृतं नित्यं |

नरसिंह:


Monday, August 8, 2011

अर्थ व्यवस्था

श्रावण शुक्ल दशमी, खर संवत्सर
Aug 8, 2011
विश्व अर्थ व्यवस्था

प्रस्तुत आर्थिक स्थिथौ अमेरिका देशस्य वाणिज्य विश्वास सूच्य अंकम किंचित अध: पातितम - S&P इति सूच्यांक गणन संस्थया
एतत अंक: सूचयति यत - दत्तं धनं पुनर आगच्छति व न वा / रुणी धनं प्रतिदातुम शक्त: वा अशक्त: वा इति
अनेन अध: पतनेन विश्व अर्थ व्यवस्थायाम पुन: कोलाहलं उद्भवति इति चिंता जनिता अस्ति
एष: संकष्ट: अचिरादेव परिहार्यते इति आशेम

वदतु संस्कृतं नित्यं
नरसिम्ह:

Sunday, August 7, 2011

| वज्र लोकयान व्यवस्था |

श्रावण शुक्ल नवमी, खर संवत्सर
August 7, 2011

वज्र लोकयान व्यवस्था
बेंगलुरु नगरे चलन्ती 'वज्र' लोकयान व्यवस्था अति उपयोगी अस्ति
इंधन मूल्यम वर्धमाने अस्मिन काले विश्वासार्हा लोकयान व्यवस्था आवश्यकी अस्ति
नगरस्य सर्वान दिशान सम्यक योजयति ! उत्तम वातायन व्यवस्थाम ददाति ! योग्य मौल्ये लब्धा अस्ति !

ऑटो चालकै: सह वाग्वादम नास्ति ! अन्यस्य वाहनस्य निरीक्षणं न्यूनीकृतम ! स्वयं चालनेन मुक्ति: अपि अस्ति ! किंचित प्रदूषणं अपि न्यूनं भवति !
एषा एका पर्याया सम्पर्क व्यवस्था सम्यक चलेत इति आशा कुर्म:

वदतु संस्कृतं नित्यं
नरसिम्ह:

Tuesday, January 25, 2011

भारत संविधान रचना दिनं |

|पौष कृष्ण सप्तमी, कलियुगाब्ध ५११२ |
जनवरी २६, २०११

ॐ नमस्ते,
अद्य भारतस्य संविधान रचनाया: संधर्भ: देशे आचरिश्यते |
१९५० तमे वर्षे श्रीमान भीमराव आंबेडकर महोदयस्य नेतृत्वे भारत राष्ट्र: स्वीय संविधानं अंगीकृतवत |
२६ जनवरी दिनान्कस्य महत्वं अस्ति | - १९३० तमे वर्षे भारत राष्ट्र: स्वातन्त्र्यं उद्घोषितवत |
तस्य स्मरणार्थं सम्विधानस्य स्वीकृति: अस्मिन दिने कृतं |
तदानीम श्रीमान राजेंद्र प्रसाद महोदय: राष्ट्रपति: आसीत् |

वदतु संस्कृतं नित्यं,
नरसिम्ह: |

Friday, January 14, 2011

नगरे द्विचक्रिका |

| पौष शुक्ल दशमी, कलियुगाब्ध ५११२ |
- जनवरी १४, २०११

ॐ नमस्ते,
नगरे द्विचक्रिका चालका: इदानीं अधिका: द्रष्टुम लभन्ते |
द्विचक्रिकाया: बहु लाभा: सन्ति | व्यायामं अपि भवति, प्रदूषणं अपि निवार्यते |
किन्तु किंचित दुष्करम अपि अस्ति |
वर्षा काले उपयोग: कष्टकर: |
नगरे वेगी वाहना: बहव: - तै: आपदस्य संभवेन जागरूकता वोढव्या |
वैविध्यमय द्विचक्रिका: आपणे लभन्ति | साधारण द्विचक्रिका: सार्ध त्रि सहस्रत: पंचादश सहस्र रुप्यकाणि पर्यन्तं मूल्ये लभन्ति |




वदतु संस्कृतं नित्यं
नरसिम्ह: |





Tuesday, January 11, 2011

शिशूनाम चित्तं |

|पौष शुक्ल सप्तमी, कलियुगाब्ध ५११२ |
जनवरी ११, २०११
ॐ नमस्ते,

शिशूनाम चित्तं |
शीशव: बहु चंचल - चित्ता: भवन्ति | एक क्षणे क्रीडितुम इच्छन्ति - अन्यत क्षणे तूष्णीम तिष्ठन्ति |
परन्तु दूरदर्शनं निरतं पश्यन्ति ! इदानीं 'छोटा भीम', 'बेन १०', 'टॉम & जेरी', 'कृष्ण & बलराम' इत्यादी कार्यक्रमा: शिशूनाम बहु रोचते ! अत: गृहे सर्वे अपि एतावदेव कार्यक्रमान द्रष्टुम आग्रहिता: भवन्ति !

परन्तु शिशव: शुद्ध अंत:करणा: अपि भवन्ति | तावत द्वेषम मनसि न निधाय प्रेम विश्वासेन एव सर्वदा व्यवहरन्ति |

वदतु संस्कृतं नित्यं
नरसिम्ह: |

Friday, January 7, 2011

गूगल अक्षरान्तरं

|पौष शुक्ल चतुर्थी, कलियुगाब्ध ५११२ |
जनवरी ८, २०११
ॐ नमस्ते

संस्कृत भाषा अति पुरातन च सुन्दर भाषा अस्ति |
इदानीम् अहं गूगल अक्षरान्तरं [गूगल transliterator -IME] उपयुज्य लिखन् अस्मि |
अनया उपलब्धिना चिन्तयामि यत् लिपि स्पष्टता भवेत् इति |

बहूनां भाषानां अक्षरान्तर साधनानि सन्ति गूगल जाल पुटे |

वदतु संस्कृतं नित्यं
नरसिंह: |

http://www.samskritbookfair.org/

| पौष शुक्ल तृतीय, कलियुगाब्ध ५११२ |
जनवरी ७, २०११
ॐ नमस्ते,

बहु संभ्रमेन उत्साहेन बेंगलूरू नगरे जगत: प्रथम संस्कृत पुस्तक मेला प्रचलते |
national college grounds प्रांगणे प्रचलंत्याम अस्याम मेलायाम बहव: आसक्तिकर विषया: द्रष्टुम लभन्ति |

अन्याम्शान ज्ञातुम e- पुटं पश्यन्तु : http://www.samskritbookfair.org/

वदतु संस्कृतं नित्यं,
नरसिम्ह: |

Wednesday, January 5, 2011

संकल्पं अस्ति चेत मार्ग: दृश्यते |

| पौष शुक्ल प्रथम, कलियुगाब्ध ५११२ |
- जनवरी ५, २०११
ॐ नमस्ते,

सामाजिक सम्पर्क जालम अद्यतन समये बहु प्रभावी अस्ति |
एतावदेव मम सहोद्योगिना साकं वार्तालापम कुर्वन आसम |
जयेष्टस्य तस्य बहु कालीन इच्छा आसीत् यत एकं 'अभियंत्रण विद्या संस्थाम' स्थापयितव्यम इति |
परन्तु एतत कार्यं बहु बृहत अस्ति, मया साध्यं वा न वा इति स: चिन्तयन एव आसीत् बहु कालेन |
तस्य मातुल: उक्तवान यत - चिंता माँ करोतु, एतत साध्यं भवति एव इति |

मम मित्रस्य सामाजिक संपर्क: बहु प्रभावी अस्ति |
स: स्वस्य अन्यं भूस्वामी मित्रं आमंत्रयित्वा एतत योजनाम च अभिलाशाम चर्चितवान |
स: भूस्वामी मित्रं अपि शिक्षण आसक्त: |
स: स्वस्य स्वाधीने सति भूमौ चतुर्थाम्षम विद्या सम्स्थार्थम प्रतिज्ञाम कृतवान !! अपि च धन साहाय्यं अपि प्रतिज्ञाम कृतवान !!

एकस्मिन एव गोष्ट्याम विद्या संस्थाये धनं च भूमी च प्राप्तौ !!
संकल्पं अस्ति चेत मार्ग: दृश्यते इति उक्ति: अस्ति एव किल !!

सत्कार्याय - मनो-संकल्पं दृढम आवश्यकम | तेन साकं सज्जनानाम सम्पर्कं अपि आवश्यकम :-)

वदतु संस्कृतं नित्यं,
नरसिम्ह: |

Saturday, January 1, 2011

दूरदर्शनं |

| मार्गशीर कृष्ण द्वादशी, कलियुगाब्ध ५११२ |
जनवरी १, २०११

ॐ नमस्ते,
दूरदर्शनं एकं बहुमुखी यन्त्रं अस्ति |
आधुनिक दूरदर्शन तन्त्रस्य आविष्कारम जॉन लोगी बाईरड महोदय: १९२५ तम वर्षे कृतवान |
तत: प्रारभ्य अद्यतन मोबाईल विडियो तंत्र पर्यन्तं बहु अभिवृद्धय: जातानि अस्मिन तंत्रे |
अद्य शिशो: कार्यक्रमत: नूतन आविश्कारान उद्दिश्य कृतानि कार्यक्रमानि पर्यन्तं बहु वैविध्यमय वस्तूनि द्रष्टुम शक्यते |
एतावदेव समय हन्तार: कार्यक्रमा: अपि बहव: सन्ति |
अस्य दर्शनं लघु हव्यास: भवति चेत उत्तमं | अन्यथा एतत बहु सुलभेन दुर्व्यसनम भवितुमर्हति |
अधिकं भवति चेत अमृतं अपि विषम भवति इति उक्ति: अस्ति खलु ?

वदतु संस्कृतं नित्यं
नरसिम्ह: |