Tuesday, August 14, 2012

स्वातन्त्र्य उत्सव:

|| शक १९३४, नन्दन संवत्सर, श्रावण मास:, कृष्ण त्रयोदशी ||

 ॐ नमस्ते, 
अद्य भारतस्य ६६ तम स्वातन्त्र्य उत्सव: ||
शालीवाहन शक १८६९ तमे वर्षे अधिक-श्रावण मासे कृष्ण पक्षे चतुर्दश्यां अस्माकं राष्ट्र: स्वातन्त्र्यं प्राप्त: |
ईदृश कालात् परम् अपि अस्माकं राष्ट्रे सामान्य-भाषा रूपेण  भारतीय भाषा का अपि  न प्रचलते इति विपर्यास: ||
वयं सर्वे आङ्ग्ल भाषां एव सामान्य-भाषा इति स्वीकृतवन्त: | एष: अस्मान् चिन्तयितुं प्रेरयति यत् - "स्वातन्त्र्यं" इति उक्ते किं इति ||
इत: परम् वा संस्कृतं अस्माकं राष्ट्र भाषा भवेत् इति आशयेम |



ओल्य्म्पिक्स क्रीडायां भारत राष्ट्र: ६ पदकान जेत्वा आगत: इति गर्व: अस्माकं अद्य |
अग्रे इतोऽपि अधिकान पदकान जयेम इति आशयेम ||
वदतु संस्कृतं, जयतु भारतं |
नरसिंह: |

Thursday, March 8, 2012

जगत्गुरुः समासः

एषः भागः “महा पेरियवाळ – दरिसण अनुभवङगळ” पुस्तकात् ब्रह्मश्री रामकृष्ण दीक्षितस्य समर्पनात् उद्धृतः तमिळतः अनुवादतः च ।

          १९३३ तमे वषे काञ्ची शंकराचार्यः चन्द्रशेकरेन्द्र सरस्वती स्वामिनस्य काशी यात्रायाम् एतत् सम्भवम् अभवत् । काशी महाराजः आचार्यस्य कृते प्रासादे स्वागत  कार्यक्रमं आयोजितवान् । काशी नगरस्य सर्वे प्रमुखाः तत्र आसन् । बहवः पण्डिताः अपि आचार्यस्य स्वागतनाय तत्र आगच्छन् । एतेषु पण्डितेषु केचन असूयाः अभवन् । “एषः किमर्थं जगद्गुरुः पदं  स्व नामस्य पूर्वं योजितः । तस्य परीक्षा करणीय ” इति ते चिन्तितवन्तः । आचार्यः सभायाम् आगत्य उपविष्टवान् । एकः पण्डितः तदा अपृच्छत् -

               “कः जगद्गुरुः ?” । 
               “अहम् एव” इति आचार्यः उक्तवान् । 
               “भवान् एव जगतां गुरुः वा?” इति सः पण्डितः पुनः अपृच्छत् ।
               “जगतां गुरु न । जगति प्रपद्यमानाः सर्वे मम गुरवः” इति आचार्यः उक्तवान् । 

         
एतत् श्रुत्वा सभायां सर्वे पण्डिताः स्तंभिताः अभवन् । प्रासादस्य भित्यां  
पारावतानां कृते बिलानि निर्मितानि आसन् । तेषु बिलेषु निर्मितान् नीडान् दर्शयित्वा आचार्यः पण्डितान् अपृच्छत् -
               “किमिदम् ?” । 
               “नीडाः” ।
               “केन निर्मितम् ?” । 
               “चटकैः” ।


हस्तपादैः विना चटकाः नीडाः निर्मायन्ति । अस्मभ्यं हस्तपादाः सन्ति । तथापि चटकाः इव नीडाः निर्मातुं न शक्नुमः । चटकेषु एका क्रिया शक्ति अस्ति । सा मयि नास्ति । अतः चटकः मम गुरुः” इति उक्त्वा आचार्यः नंरतया चटकं हस्ताभ्यां अवन्दत ।

वदतु संस्कृतं नित्यं |  
कैलाशः