Sunday, December 22, 2013

| होबिट् चलचित्रम् |

|  होबिट्  चलचित्रम्  |

अस्मिन् सप्ताहे वयं होबिट् आङ्ग्ल चलचित्रं दृष्टवन्त: |
त्रयात्मिक्यां श्रुङ्खलायाम्  एषा  द्वितीया अवतरणिका अस्ति ||

आयामत्रयी एषा कथा बहु सम्यक् कृता अस्ति |
बेल्बिनस्य धैर्यं , ओक्षील्दस्य शौर्यं,  ड्रागनस्य क्रोधं,  अन्धकारस्य दर्पं,  सम्यक् निरुपितानि   |
मनोहर दृश्यानि कल्पित निसर्ग सौन्दर्यं च  गणक यंत्र सामर्थ्यं दर्शयति |
घण्टा त्रयी सुदीर्घा सन्  अपि एषा कथा रोचका आसीत् |

अस्य वैभव-दृश्य-काव्यस्य तृतीय अवतरणिकाया: निरीक्षा नितरां क्रियते |

वदतु संस्कृतं नित्यं |
नरसिंह: |

Thursday, December 12, 2013

Some words in English sounding like Sanskrit ones

हरि: ॐ ।

They - ते  ( त्  कारन्त पुंल्लिंग प्र वि |  ब  व  )
Water - वारि
My - मे  ( अस्माद्  शब्द ष वि |  ए व )
That - तत्
There - तत्र
sky - ख   ( focus on the way of pronouncing sky 'skhai' )
divine - दिव्य
day - दिव   ( दिवाकर  - sun )
night - नक्त
strength - शक्ति
up - उपरि
under - अध:
man - मानव 

Surrender   -  SharaNa
Want - Vaanchha

वदतु  संस्कृतं नित्यं |
नरसिंह |