Saturday, May 4, 2024

ध्यान दिनम् ५

 वदतु  संस्कृतं नित्यं

क्रोधि - चैत्र - कृष्ण - द्वादशी - May 5, 2024

अद्य ३० निमेषात्मक ध्यान अभ्यासः सम्यक् आसीत् |

व्यायामस्य पश्चात् कृतम् अद्य .. प्रायशः अतः एव इति मन्ये 

अपि च प्रातः काले - स्फुरता अधिका दृश्यते |

श्वः पश्यामः 

    

Wednesday, May 1, 2024

ध्यान दिनम् 4

 वदतु संस्कृतम् नित्यम् 

क्रोधि - चैत्र - कृष्ण - अष्टमी May 1, 2024

अद्यतने ध्यान समये - किञ्चित् समयानंतरं मन: प्रशान्तिम् अन्वभवत् |

30 निमेषा: कथं यापिता: ... न जाने .. सुप्त - जागृत - मिश्रित अवस्थायाम् आसीत् मन: ... 

श्वास: तालम्  अदात् |

श्व: पश्याम:  ... 

ध्यान - दिनम् 2

 वदतु संस्कृतम् नित्यम् |

क्रोधि - चैत्र - कृष्ण - षष्ठी  Apr 29, 2024

द्वितीय दिन ध्यानम् - 30 निमेषात्मकम् तदेव समये कृतम् |

किन्तु अद्य चित्त: एकत्र न अभवत् ... अनेकानि चिन्तनानि आगच्छन् गच्छन् आसन् ... 

कार्यालय - यातायात - वाणिज्य - सांसारिक - विषयान्यानि विपुलतया मानस मन्दिरे विहरन्त: आसन्  ... 

श्व: पश्याम:

... 


Sunday, April 28, 2024

ध्यान अभ्यास प्रयत्नः दिनम् 1

क्रोधि - चैत्र - कृष्ण - पञ्चमी  Apr 24, 2024 

वदतु संस्कृतम् नित्यम् |

अद्य 30 निमेषं यावत् ध्यानम् कृतवान् अहम्  |

श्वासस्य उपरि गमनम् स्थाप्य -  मनसि यानि आलोचनानि सञ्चरन्ति - तानि दृष्ट्वा समयं यापितं |

मानस मन्दिरे -  चित्त: एकत्र न तिष्टति, परिचित प्रकृतिम् दर्शयति च |

श्व: पश्याम: पून: |