Saturday, August 27, 2011

| गं गणपतये नम: |

| खर संवत्सर - श्रावण मास - कृष्ण त्रयोदशी |
Aug 27, 2011

| गं गणपतये नम: |


आगमिनी सप्ताहे "श्री विनायक चतुर्थी" भारत देशे विश्वे बहुषु देशेषु आचारिश्यते !!
विनायकस्य प्रतिमां नीय गृहे गृहे ससंभ्रमं पूजयन्ति | गणनाथ: विघ्नानि निवारयित्वा शुभं करोतु इति प्रार्थयन्ति |
तत्पूर्वं गणेशस्य माता गौरीदेवी पूजां स्वीकरोति |
आह्लादकर वातावरणं निर्मितं भवति | सर्वे नूतन वस्त्राणि धरन्ति , उत्साहेन पूजां कुर्वन्ति |
अन्ते 'पुन: शीघ्रं आगच्छतु' इति प्रार्थयित्वा प्रतिमा रूपात्मक गौरी-गनपतीं प्रेषयन्ति |


निसर्ग स्नेही प्रतिमां आनयाम | उत्साहेन आचरिष्याम | जन हिताय, देश हिताय प्रार्थयाम |

|| विनायकाय नमो नमः ||


वदतु संस्कृतं नित्यं |

नरसिंह:


Monday, August 8, 2011

अर्थ व्यवस्था

श्रावण शुक्ल दशमी, खर संवत्सर
Aug 8, 2011
विश्व अर्थ व्यवस्था

प्रस्तुत आर्थिक स्थिथौ अमेरिका देशस्य वाणिज्य विश्वास सूच्य अंकम किंचित अध: पातितम - S&P इति सूच्यांक गणन संस्थया
एतत अंक: सूचयति यत - दत्तं धनं पुनर आगच्छति व न वा / रुणी धनं प्रतिदातुम शक्त: वा अशक्त: वा इति
अनेन अध: पतनेन विश्व अर्थ व्यवस्थायाम पुन: कोलाहलं उद्भवति इति चिंता जनिता अस्ति
एष: संकष्ट: अचिरादेव परिहार्यते इति आशेम

वदतु संस्कृतं नित्यं
नरसिम्ह:

Sunday, August 7, 2011

| वज्र लोकयान व्यवस्था |

श्रावण शुक्ल नवमी, खर संवत्सर
August 7, 2011

वज्र लोकयान व्यवस्था
बेंगलुरु नगरे चलन्ती 'वज्र' लोकयान व्यवस्था अति उपयोगी अस्ति
इंधन मूल्यम वर्धमाने अस्मिन काले विश्वासार्हा लोकयान व्यवस्था आवश्यकी अस्ति
नगरस्य सर्वान दिशान सम्यक योजयति ! उत्तम वातायन व्यवस्थाम ददाति ! योग्य मौल्ये लब्धा अस्ति !

ऑटो चालकै: सह वाग्वादम नास्ति ! अन्यस्य वाहनस्य निरीक्षणं न्यूनीकृतम ! स्वयं चालनेन मुक्ति: अपि अस्ति ! किंचित प्रदूषणं अपि न्यूनं भवति !
एषा एका पर्याया सम्पर्क व्यवस्था सम्यक चलेत इति आशा कुर्म:

वदतु संस्कृतं नित्यं
नरसिम्ह: