Sunday, October 11, 2009

नगर जीवनं

ॐ नमस्ते,

२४ अक्टोबर २००९
नित्य संचार: |
प्रति नित्यं प्रातः काले गृहात निर्गमिश्याम: |
मार्गे द्वि, त्रि, चतुष, षड् चक्र वाहनानि सन्चरन्त: सन्ति |
द्वि चक्र वाहनानि 'सर्प' आकारम् अनुसृत्य इतः ततः धावन्त: सन्ति | [two wheelers ]
त्रि चक्र वाहनानि अनिर्दिष्ट आकारम् अनुसृत्य वेगेन चलंत: सन्ति | [ three wheelers - autorickshaws ]
षड् चक्र वाहनानि दैत्य-रूपेण यथेच्छं चलंत: सन्ति | [ buses, trucks ]
चतुष चक्र वाहनानि सर्वेभ्य: शापित्वा चलंत: सन्ति | [ cars ]

सर्वे अपि यत् किमपि कार्यम निधाय धावन्त: सन्ति | कस्माय अपि समय: सावधान: नास्ति |
एतत  भाति यत् सर्वे युद्धं कर्तुम् उत्सना: स्यु: |

संचार नियमा: सन्ति एव विस्मर्तुम इति भाति |
भोः 'आधुनिक' नगरा | तुभ्यम नमस्ते |

वदतु संस्कृतं नित्यं |



११ अक्टोबर २००९

अद्य भानुवासर: | साधारणतया विराम: | किन्तु कार्यभार: कार्यालयं आगंतुम प्रेरयति |
नगर जीवनस्य उपलब्धय: अपि च अवरोधा: अपि सन्ति !
[ today is sunday. normally a holiday. but workload encourages to come to office.
urban life has advantages and disadvantages ]

बहव: नगरवासिन: सप्ताहान्त्य - पति पत्नी , माता पितर: भवन्त: सन्ति |
अत: कुटुंब परिसर: क्षीनीभावन अस्ति इत्यपि भाति !
[ many urbanites are becoming weekend-spouses, weekend-parents.
hence, the family environment appears to be depreciating ! ]



वदतु संस्कृतं नित्यं |

No comments:

Post a Comment