Thursday, July 30, 2015

|| इक्ष्वाकु वंशस्थ:|| [ Scion of Ikshvaku ]

|| इक्ष्वाकु वंशस्थ:||  [ Scion of Ikshvaku ]

अमीश् त्रिपाठी वर्यस्य 'राम कथा' आवल्याम् एतत् प्रथम पुस्तकम् प्रकाशितम् |
गत सप्ताहे अहम् एतत् पठितवान् |
कथावस्तु मूल कथाया:किञ्चित् भिन्नम् अस्ति |
किन्तु बहु वेगेन धावति .. रोचक घटनावालीं कथयति ! अद्यतन पाठकेभय: रोचते !!

रामस्य गरिमाम्,  मौल्य-निष्ठां, आदर्श समाजस्य कल्पनाम् च चर्चयितुम् प्रयास: कृत: |

रामायण आधारित काल्पनिक कथा इत्येव गणनीया एषा कथा !! तर्हि आस्वादयितुम् शक्नुम: |

वदतु संस्कृतं नित्यम् |
नरसिंह |

1 comment:

  1. रामायणं नाम तद्विधम राम कथा नित्य नूतना रम्या अतएव भास महाकविः प्रतिमा आदि नाटकेशु अतीव सुन्दरताया वर्णितवान. नमामः

    ReplyDelete